- पर्यङ्कः _paryaṅkḥ
- पर्यङ्कः 1 A bed, couch, sofa; क्वचिद् भूमौ शायी क्वचिदपि च पर्यङ्कशयनः Bh.2.81.-2 A palanquin.-3 A cloth girt round the back, loins, and knees (by a person) when sitting on his hams; cf. अवसक्थिका-6 A parti- cular kind of posture practised by ascetics in medita- tion, sitting on the hams; it is the same as वीरासन which is thus defined by Vasiṣṭha :-- एकं पादमथैकस्मिन् विन्यस्योरौ तु संस्थितं । इतरस्मिंस्तथैवोरुं वीरासनमुदाहृतम् ॥ पर्यङ्क- ग्रन्थिबन्ध &c. Mk.1.1.-Comp. -ग्रन्थिः, बन्धः sitting on the hams, the posture called पर्यङ्क; पर्यङ्कबन्धस्थिरपूर्व- कायम् Ku.3.45,59.-बद्ध a. squatting.-भोगिन् m. a kind of serpent.
Sanskrit-English dictionary. 2013.